Advertisements
Advertisements
प्रश्न
अभिवादनशीलस्य कानि वर्धन्ते?
उत्तर
अभिवादनशीलस्य आयुः विद्या यशः बलं चेति चत्वारि वर्धन्ते।
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशं कर्म समाचरेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
तयोः______ प्रियं कुर्यात्।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।