मराठी

तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।

पर्याय

  • तावत्

  • अपि

  • एव

  • यथा

  • नित्यं

  • यादृशम्

MCQ
रिकाम्या जागा भरा

उत्तर

तेषु  एव त्रिषु तुष्टेषु तपः समाप्यते।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 7. (घ) | पृष्ठ ७३

संबंधित प्रश्‍न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×