Advertisements
Advertisements
प्रश्न
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
एका वाक्यात उत्तर
उत्तर
विद्या - विद्याविहीनः पशुभिः समानः।
shaalaa.com
नीतिनवनीतम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
कीदृशीं वाचं वदेत्?
दुःखं किं भवति?
आत्मवशं किं भवति?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
तयोः______ प्रियं कुर्यात्।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।