English

पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?

One Line Answer

Solution

सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 2. (क) | Page 71

RELATED QUESTIONS

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×