हिंदी

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।

विकल्प

  • प्रियम्

  • अप्रियम्

  • अकार्यम्

MCQ
रिक्त स्थान भरें

उत्तर

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 6. (च) | पृष्ठ ७२

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


आत्मवशं किं भवति?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


दृष्टिपूतम् न्यसेत् ______।


तयोः______ प्रियं कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×