Advertisements
Advertisements
प्रश्न
दृष्टिपूतम् न्यसेत् ______।
विकल्प
हस्तम्
पादम्
मुखम्
उत्तर
दृष्टिपूतम् पादम् न्यसेत् ।
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
दुःखं किं भवति?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तयोः______ प्रियं कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।