हिंदी

त्रिषु तुष्टेषु ______ सर्वं समाप्यते । - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 

विकल्प

  • जपः

  • तप:

  • कर्म:

MCQ
रिक्त स्थान भरें

उत्तर

त्रिषु तुष्टेषु तपः सर्वं समाप्यते । 

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 6. (ग) | पृष्ठ ७२

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मनुष्यः सदैव मनः पूतं समाचरेत्।


तयोः______ प्रियं कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×