Advertisements
Advertisements
प्रश्न
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
एका वाक्यात उत्तर
उत्तर
कस्य आयुर्विद्या यशो बलं न बर्धन्ते?
shaalaa.com
नीतिनवनीतम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
दुःखं किं भवति?
कीदृशं कर्म समाचरेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
अभिवादनशीलस्य किमपि न वर्धते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।
यावत् सफलः न भवति ______ परिश्रमं कुरु।