Advertisements
Advertisements
तालिकापूर्तिं कुरुत।
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
कथ (10 उ.प.) | ______ | कथितवान् | कथ्यः | ______ |
लभ् (1 आ.प.) | लब्धः | ______ | ______ | लभमानः |
प्र + विश् (6 प.प.) | प्रविष्ट: | ______ | प्रवेश्यः | ______ |
Concept: अभ्यासपत्रम् - ३।
धातुसाधित-विशेषण- तालिका ।
धातु: | क्त | क्तवतु | कृत्याः | शत्रु/शानच |
ज्ञा (9 प.प.) | ______ | ज्ञातवान् | ______ | जानन् |
पत् (1 प.प.) | पतितः | ______ | पतनीयः | ______ |
प्रच्छ्-पृच्छ् (6 प.प.) | पृष्टः | ______ | प्रष्टव्यः | पृच्छन् |
Concept: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
Concept: चित्रकाव्यम्।
‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत।
Concept: चित्रकाव्यम्।
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
Concept: चित्रकाव्यम्।
समानार्थकं पदं लिखत।
सुता = ......।
Concept: चित्रकाव्यम्।
पद्ये शुद्धे पूर्णे च लिखत।
भिक्षुः क्वास्ति ______ पातु वः।।
Concept: चित्रकाव्यम्।
माध्यमभाषया उत्तरत।
संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?
Concept: प्रतिपदं संस्कृतम्।
विरुद्धार्थकशब्दान् लिखत।
उत्सुकाः × ......।
Concept: प्रतिपदं संस्कृतम्।
माध्यमभाषया सरलार्थ लिखत।
एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम्।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम्।।
Concept: मानवताधर्मः।
धर्माः मानवतागुणं प्रशंसन्ति।
Concept: अभ्यासपत्रम् - ४।
विरुद्धार्थक शब्दान् लिखत।
पुरतः × ____________
Concept: अभ्यासपत्रम् - ४।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्)
Concept: क्रमवाचकाः।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्)
Concept: क्रमवाचकाः।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
अहम् एकं पाठं ______ (2) सम्यक पठामि । (आवृत्तिवाचकम्)
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
अस्माकं कुटुम्बं संवत्सरस्य ______ (1) पर्यटनार्थं गच्छति। (आवृत्तिवाचकम्)
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
आवृत्तिवाचकेन वाक्यं पूरयत।
छात्रः दिनस्य ______ (२) अध्ययनं करोति।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
आवृत्तिवाचकेन वाक्यं पूरयत।
माता ______ (५) मम युतकं प्रक्षालितवती।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
Concept: क्रमवाचकाः।
क्रमवाचकानि।
______ (२) भवने योगेशः निवसति।
Concept: क्रमवाचकाः।