Advertisements
Advertisements
प्रश्न
मुम्बईनगरवर्णनम्।
'मुम्बई' इति ______ राजधानी। मुम्बईनगरे ______ मन्दिरं वर्तते। विविधप्रान्तेभ्यः जनाः उपजीविकां ______ मुम्बईनगरम् आगच्छन्ति। गेटवे ओंफ इंडिया, नेहरुताराङ्गणं, मत्स्यालयः एतादृशानि विविधानि ______ पर्यटनस्थलानि। ______ जीवनं मुम्बईनगर्याः वैशिष्ट्यम्। अहोरात्रम् अत्र जनाः ______। नैकान् उत्सवान् सर्वधर्मीयाः सोत्साहं ______। रेलयानप्रवासः ______ जीवनवाहिनी।
(मञ्जूषा- साधयितुम्, महाराष्ट्राज्यस्य, रम्याणि, मुम्बईजनानां, कार्यरताः, गतिशीलं, मुम्बादेव्याः, सम्पादयन्ति)
उत्तर
'मुम्बई' इति महाराष्ट्राज्यस्य राजधानी। मुम्बईनगरे मुम्बादेव्याः मन्दिरं वर्तते। विविधप्रान्तेभ्यः जनाः उपजीविकां साधयितुम् मुम्बईनगरम् आगच्छन्ति। गेटवे ओंफ इंडिया, नेहरुताराङ्गणं, मत्स्यालयः एतादृशानि विविधानि रम्याणि पर्यटनस्थलानि। गतिशीलं जीवनं मुम्बईनगर्याः वैशिष्ट्यम्। अहोरात्रम् अत्र जनाः कार्यरताः। नैकान् उत्सवान् सर्वधर्मीयाः सोत्साहं सम्पादयन्ति। रेलयानप्रवासः मुम्बईजनानां जीवनवाहिनी।
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरत।
विद्याधनं व्यये कृते कथं वर्धते?
माध्यमभाषया उत्तरत।
लघुचेतसः उदारचेतसः जनाः कथम् अभिज्ञातव्याः?
माध्यमभाषया उत्तरत।
परोपकारः नाम किम्? के परोपकारमग्नाः?
माध्यमभाषया उत्तरत।
'यत्र नार्यः पूज्यन्ते'। इति सूक्तिं श्लोकस्य आधारेण स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
'वयं पञ्चाधिकं शतम्' इति सूक्तिं स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
पाण्डित्यं कस्मिन् वर्तते? यथार्थः पण्डितः कः?
माध्यमभाषया लिखत।
'अमरकोष' - कण्ठस्थीकरणेन के लाभाः भवन्ति?
माध्यमभाषया उत्तरत।
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
माध्यमभाषया उत्तरत।
नचिकेताः यमपुरं किमर्थम् अगच्छत्?
माध्यमभाषया उत्तरत।
के त्रयः वराः नचिकेतसा याचिताः?
माध्यमभाषया उत्तरत।
सरमायाः कर्तव्यपालने के विघ्नाः अभवन्?
माध्यमभाषया उत्तरत।
सरमा कर्तव्यपालने विघ्नान् कथं तरति?
माध्यमभाषया उत्तरत।
पणयः सरमायाः निन्दां कदा अकुर्वन्?
माध्यमभाषया उत्तरत।
पणयः सरमां किमर्थं निन्दन्ति?
माध्यमभाषया लिखत।
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः?
माध्यमभाषया लिखत।
ब्रह्मदेवेन "रचय रामचरितम्" इति वाल्मीकिः किमर्थम् आदिष्टः?
निबन्धं पूरयत।
कालिदासः ______ 'कालिदासः' शिरोमणिः इव ______। तस्य ______ साहित्ये सप्ततारका इव प्रकाशन्ते। तेन कुमारसम्भवम्, रघुवंशम् इति ______ महाकाव्ये रचिते। ______ मालविकाग्निमित्रं विक्रमोर्वशीयं तथा अभिज्ञानशाकुन्तलमिति नाटकानि लिखितवान्। तस्य मेघदूतं नाम काव्यं ______ भाषासु अनूदितम्। ______ सह तस्य नैकाः ______ प्रसिद्धाः।
(मञ्जूषा: संस्कृतकविषु, कथाः, सः, सप्तकृतयः, विविधासु, द्वे, राजते, भोजराजेन)
निबन्धं पूरयत। - गणेशस्य कुटुम्बम्।
- शङ्करः गणेशस्य ______। (पितृ)
- पार्वती गणेशस्य ______। (मातृ)
- कार्तिकियः गणेशस्य ______। (भ्रातृ)
- ______ (मातृ) पार्वत्याः आदेशम् एतौ ______ पालयतः। (भ्रातृ)
- मातामहस्य हिमालयस्य एतौ आदर्शो ______। (नप्तृ)