Advertisements
Advertisements
प्रश्न
माध्यमभाषया उत्तरत।
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
उत्तर १
English:
A story from the collection "पञ्चतन्नम्" compiled by विष्णुशर्मि is "मनोराम्यस्य फलम्." The idea behind this story is 'अपरीक्षितकारकम्', which illustrates what happens when an action is carried out carelessly.
A beggar by the name of स्वभावकृपण used to sleep beneath a pot he had filled with saktu flour that he had gathered as alms. He began erecting mental castles around his future. He believed that he would make a lot of money selling the flour during a famine. He was going to buy two goats with the money. He would purchase cows and buffaloes with the goats. He would purchase mares with the buffaloes. He would make a lot of money by selling the mares. He would construct a mansion and marry a stunning woman with the gold. He was going to name their son सोमशर्मा.
Once a dog would come near his son and he would hit that dog with a wooden stick. Thinking thus, he actually hit the pot with the stick and the pot broke. The flour fell and he appeared white due to the flour all over him.
उत्तर २
हिंदी:
विष्णुशर्मी द्वारा संकलित "पंचतन्नम्" संग्रह की एक कहानी है "मनोरम्यस्य फलम्।" इस कहानी के पीछे का विचार 'अपरीक्षितकारकम्' है, जो दर्शाता है कि जब कोई कार्य लापरवाही से किया जाता है तो क्या होता है।
स्वभावकृपाण नाम का एक भिखारी एक बर्तन के नीचे सोता था, जिसमें उसने भिक्षा के रूप में इकट्ठा किया हुआ आटा भरा होता था। उसने अपने भविष्य के चारों ओर मानसिक महल बनाना शुरू कर दिया। उसका मानना था कि अकाल के दौरान वह आटा बेचकर खूब पैसा कमाएगा। वह पैसे से दो बकरियां खरीदने जा रहा था। वह बकरियों के साथ गाय-भैंस भी खरीदता था। वह भैंसों के साथ घोड़ियाँ भी खरीदता था। वह घोड़ियाँ बेचकर बहुत पैसा कमाता था। वह एक हवेली का निर्माण करेगा और सोने से सुसज्जित एक तेजस्वी महिला से शादी करेगा। वह अपने बेटे का नाम सोमशर्मा रखने वाले थे।
एक बार एक कुत्ता उनके बेटे के पास आ जाता था और वह उस कुत्ते को लकड़ी के डंडे से मार देता था। ऐसा सोचकर उसने सचमुच घड़े पर छड़ी मारी और घड़ा टूट गया। आटा गिर गया और उसके शरीर पर लगे आटे के कारण वह सफेद दिखाई देने लगा।
उत्तर ३
मराठी:
विष्णुशर्मि यांनी संकलित केलेल्या "पञ्चतन्नम्" या संग्रहातील एक कथा आहे "मनोराम्यस्य फलम्" या कथेमागील कल्पना 'अपरिक्षितकारकम्' आहे, जी कृती निष्काळजीपणे केली जाते तेव्हा काय होते हे स्पष्ट करते.
स्वभावकृपण नावाचा भिकारी त्याने भिक्षा म्हणून जमवलेले सकटू पीठ भरलेल्या भांड्याखाली झोपत असे. त्याने आपल्या भविष्याभोवती मानसिक किल्ले उभारण्यास सुरुवात केली. दुष्काळात पीठ विकून भरपूर पैसे कमावतील असा त्याचा विश्वास होता. या पैशातून तो दोन शेळ्या खरेदी करणार होता. तो शेळ्यांसोबत गाई-म्हशी खरेदी करत असे. तो म्हशींसोबत घोडी खरेदी करायचा. घोडी विकून तो भरपूर पैसा कमावायचा. तो एक वाडा बांधेल आणि एका सुंदर स्त्रीशी सोन्याशी लग्न करेल. ते त्यांच्या मुलाचे नाव सोमशर्मा ठेवणार होते.
एकदा एक कुत्रा त्याच्या मुलाजवळ आला आणि तो त्या कुत्र्याला लाकडी काठीने मारायचा. असा विचार करून त्याने प्रत्यक्षात भांड्यावर काठीने मारले आणि भांडे फुटले. पीठ खाली पडले आणि सर्व पिठामुळे तो पांढरा दिसू लागला.
संबंधित प्रश्न
माध्यमभाषया उत्तरत।
विद्याधनं व्यये कृते कथं वर्धते?
माध्यमभाषया उत्तरत।
लघुचेतसः उदारचेतसः जनाः कथम् अभिज्ञातव्याः?
माध्यमभाषया उत्तरत।
परोपकारः नाम किम्? के परोपकारमग्नाः?
माध्यमभाषया उत्तरत।
सत्सङ्गतिः जीवने किं किं करोति?
माध्यमभाषया उत्तरत।
'यत्र नार्यः पूज्यन्ते'। इति सूक्तिं श्लोकस्य आधारेण स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
महताम् उदारता श्लोके कथं वर्णिता?
श्लोकात् सप्तम्यन्तपदानि चिनुत लिखत च।
माध्यमभाषया उत्तरत।
'वयं पञ्चाधिकं शतम्' इति सूक्तिं स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
पाण्डित्यं कस्मिन् वर्तते? यथार्थः पण्डितः कः?
माध्यमभाषया लिखत।
'अमरकोष' - कण्ठस्थीकरणेन के लाभाः भवन्ति?
माध्यमभाषया उत्तरत।
'अपि दिवास्वप्नदर्शनं योग्यम्?' इति कथायाः आधारेण लिखत।
माध्यमभाषया उत्तरत।
नचिकेताः यमपुरं किमर्थम् अगच्छत्?
माध्यमभाषया उत्तरत।
के त्रयः वराः नचिकेतसा याचिताः?
माध्यमभाषया उत्तरत।
सरमायाः कर्तव्यपालने के विघ्नाः अभवन्?
माध्यमभाषया उत्तरत।
सरमा कर्तव्यपालने विघ्नान् कथं तरति?
माध्यमभाषया उत्तरत।
पणयः सरमायाः निन्दां कदा अकुर्वन्?
माध्यमभाषया उत्तरत।
पणयः सरमां किमर्थं निन्दन्ति?
माध्यमभाषया लिखत।
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः?
माध्यमभाषया लिखत।
ब्रह्मदेवेन "रचय रामचरितम्" इति वाल्मीकिः किमर्थम् आदिष्टः?
निबन्धं पूरयत।
कालिदासः ______ 'कालिदासः' शिरोमणिः इव ______। तस्य ______ साहित्ये सप्ततारका इव प्रकाशन्ते। तेन कुमारसम्भवम्, रघुवंशम् इति ______ महाकाव्ये रचिते। ______ मालविकाग्निमित्रं विक्रमोर्वशीयं तथा अभिज्ञानशाकुन्तलमिति नाटकानि लिखितवान्। तस्य मेघदूतं नाम काव्यं ______ भाषासु अनूदितम्। ______ सह तस्य नैकाः ______ प्रसिद्धाः।
(मञ्जूषा: संस्कृतकविषु, कथाः, सः, सप्तकृतयः, विविधासु, द्वे, राजते, भोजराजेन)
निबन्धं पूरयत। - गणेशस्य कुटुम्बम्।
- शङ्करः गणेशस्य ______। (पितृ)
- पार्वती गणेशस्य ______। (मातृ)
- कार्तिकियः गणेशस्य ______। (भ्रातृ)
- ______ (मातृ) पार्वत्याः आदेशम् एतौ ______ पालयतः। (भ्रातृ)
- मातामहस्य हिमालयस्य एतौ आदर्शो ______। (नप्तृ)
मुम्बईनगरवर्णनम्।
'मुम्बई' इति ______ राजधानी। मुम्बईनगरे ______ मन्दिरं वर्तते। विविधप्रान्तेभ्यः जनाः उपजीविकां ______ मुम्बईनगरम् आगच्छन्ति। गेटवे ओंफ इंडिया, नेहरुताराङ्गणं, मत्स्यालयः एतादृशानि विविधानि ______ पर्यटनस्थलानि। ______ जीवनं मुम्बईनगर्याः वैशिष्ट्यम्। अहोरात्रम् अत्र जनाः ______। नैकान् उत्सवान् सर्वधर्मीयाः सोत्साहं ______। रेलयानप्रवासः ______ जीवनवाहिनी।
(मञ्जूषा- साधयितुम्, महाराष्ट्राज्यस्य, रम्याणि, मुम्बईजनानां, कार्यरताः, गतिशीलं, मुम्बादेव्याः, सम्पादयन्ति)
सन्धिकोषः।
बिभ्रन्न = ______ + न।