Advertisements
Advertisements
प्रश्न
माध्यमभाषया उत्तरत।
सत्सङ्गतिः जीवने किं किं करोति?
उत्तर १
English:
A compilation of proverbs from various Sanskrit literary texts, "सूक्तिसुधा" We are forced to consider the kind of people we surround ourselves with by the well-known proverb, "Man is known by the company he keeps." They affect the thoughts, words, and actions we have.
This lovely poem by renowned poet Bhartruhari explains the various benefits that one receives from being among good people. Being among kind people purges ignorance and increases honesty. Being around good people not only makes one more respected, but it also aids in our self-liberation from sin. It not only makes us happy, but it also makes us famous everywhere.
As a result, being in the company or association of good people can be compared to a wish-granting tree that grants all wishes and is completely satisfying.
उत्तर २
हिंदी:
विभिन्न संस्कृत साहित्यिक ग्रंथों से कहावतों का एक संकलन, "सूक्तिसुधा" प्रसिद्ध कहावत, "मनुष्य को उसकी संगति से पहचाना जाता है।" वे हमारे विचारों, शब्दों और कार्यों को प्रभावित करते हैं।
प्रसिद्ध कवि भर्तृहरि की यह सुंदर कविता अच्छे लोगों के बीच रहने से मिलने वाले विभिन्न लाभों के बारे में बताती है। दयालु लोगों के बीच रहने से अज्ञानता दूर होती है और ईमानदारी बढ़ती है। अच्छे लोगों के आसपास रहने से न केवल व्यक्ति अधिक सम्मानित होता है, बल्कि यह हमें पाप से मुक्ति दिलाने में भी सहायक होता है। यह न केवल हमें खुश करता है, बल्कि हमें हर जगह मशहूर भी बनाता है।
परिणामस्वरूप, अच्छे लोगों की संगति या संगति में रहने की तुलना इच्छा-पूर्ति करने वाले वृक्ष से की जा सकती है जो सभी इच्छाओं को पूरा करता है और पूरी तरह से संतुष्ट करता है।
उत्तर ३
मराठी:
विविध संस्कृत साहित्यिक ग्रंथांमधील म्हणींचे संकलन, "सूक्तिसुधा" "माणूस ज्या संगतीने ओळखतो त्याद्वारे ओळखला जातो." ते आपल्या विचारांवर, शब्दांवर आणि कृतींवर परिणाम करतात.
सुप्रसिद्ध कवी भर्तृहरी यांची ही सुंदर कविता चांगल्या लोकांमध्ये राहून मिळणाऱ्या विविध फायद्यांचे वर्णन करते. दयाळू लोकांमध्ये राहिल्याने अज्ञान दूर होते आणि प्रामाणिकपणा वाढतो. चांगल्या लोकांच्या सभोवताली राहणे केवळ एक अधिक आदरणीय बनवते असे नाही, तर ते आपल्या पापापासून मुक्त होण्यास देखील मदत करते. हे केवळ आपल्याला आनंदित करत नाही तर आपल्याला सर्वत्र प्रसिद्ध देखील करते.
परिणामी, चांगल्या लोकांच्या सहवासात किंवा सहवासात राहण्याची तुलना इच्छा-अनुदान करणार्या वृक्षाशी केली जाऊ शकते जी सर्व इच्छा पूर्ण करते आणि पूर्णपणे समाधानी असते.
संबंधित प्रश्न
माध्यमभाषया उत्तरत।
विद्याधनं व्यये कृते कथं वर्धते?
माध्यमभाषया उत्तरत।
लघुचेतसः उदारचेतसः जनाः कथम् अभिज्ञातव्याः?
माध्यमभाषया उत्तरत।
परोपकारः नाम किम्? के परोपकारमग्नाः?
माध्यमभाषया उत्तरत।
'यत्र नार्यः पूज्यन्ते'। इति सूक्तिं श्लोकस्य आधारेण स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
महताम् उदारता श्लोके कथं वर्णिता?
श्लोकात् सप्तम्यन्तपदानि चिनुत लिखत च।
माध्यमभाषया उत्तरत।
'वयं पञ्चाधिकं शतम्' इति सूक्तिं स्पष्टीकुरुत।
माध्यमभाषया उत्तरत।
पाण्डित्यं कस्मिन् वर्तते? यथार्थः पण्डितः कः?
माध्यमभाषया लिखत।
'अमरकोष' - कण्ठस्थीकरणेन के लाभाः भवन्ति?
माध्यमभाषया उत्तरत।
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
माध्यमभाषया उत्तरत।
'अपि दिवास्वप्नदर्शनं योग्यम्?' इति कथायाः आधारेण लिखत।
माध्यमभाषया उत्तरत।
नचिकेताः यमपुरं किमर्थम् अगच्छत्?
माध्यमभाषया उत्तरत।
के त्रयः वराः नचिकेतसा याचिताः?
माध्यमभाषया उत्तरत।
सरमायाः कर्तव्यपालने के विघ्नाः अभवन्?
माध्यमभाषया उत्तरत।
सरमा कर्तव्यपालने विघ्नान् कथं तरति?
माध्यमभाषया उत्तरत।
पणयः सरमायाः निन्दां कदा अकुर्वन्?
माध्यमभाषया उत्तरत।
पणयः सरमां किमर्थं निन्दन्ति?
माध्यमभाषया लिखत।
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः?
माध्यमभाषया लिखत।
ब्रह्मदेवेन "रचय रामचरितम्" इति वाल्मीकिः किमर्थम् आदिष्टः?
निबन्धं पूरयत।
कालिदासः ______ 'कालिदासः' शिरोमणिः इव ______। तस्य ______ साहित्ये सप्ततारका इव प्रकाशन्ते। तेन कुमारसम्भवम्, रघुवंशम् इति ______ महाकाव्ये रचिते। ______ मालविकाग्निमित्रं विक्रमोर्वशीयं तथा अभिज्ञानशाकुन्तलमिति नाटकानि लिखितवान्। तस्य मेघदूतं नाम काव्यं ______ भाषासु अनूदितम्। ______ सह तस्य नैकाः ______ प्रसिद्धाः।
(मञ्जूषा: संस्कृतकविषु, कथाः, सः, सप्तकृतयः, विविधासु, द्वे, राजते, भोजराजेन)
निबन्धं पूरयत। - गणेशस्य कुटुम्बम्।
- शङ्करः गणेशस्य ______। (पितृ)
- पार्वती गणेशस्य ______। (मातृ)
- कार्तिकियः गणेशस्य ______। (भ्रातृ)
- ______ (मातृ) पार्वत्याः आदेशम् एतौ ______ पालयतः। (भ्रातृ)
- मातामहस्य हिमालयस्य एतौ आदर्शो ______। (नप्तृ)
मुम्बईनगरवर्णनम्।
'मुम्बई' इति ______ राजधानी। मुम्बईनगरे ______ मन्दिरं वर्तते। विविधप्रान्तेभ्यः जनाः उपजीविकां ______ मुम्बईनगरम् आगच्छन्ति। गेटवे ओंफ इंडिया, नेहरुताराङ्गणं, मत्स्यालयः एतादृशानि विविधानि ______ पर्यटनस्थलानि। ______ जीवनं मुम्बईनगर्याः वैशिष्ट्यम्। अहोरात्रम् अत्र जनाः ______। नैकान् उत्सवान् सर्वधर्मीयाः सोत्साहं ______। रेलयानप्रवासः ______ जीवनवाहिनी।
(मञ्जूषा- साधयितुम्, महाराष्ट्राज्यस्य, रम्याणि, मुम्बईजनानां, कार्यरताः, गतिशीलं, मुम्बादेव्याः, सम्पादयन्ति)
सन्धिकोषः।
बिभ्रन्न = ______ + न।